Contact Us

Name

Email *

Message *

Friday 31 May 2019

Shivananda Lahari - Sloka: 66


ஈசனின் லீலையே இவ்வுலகம் | The world is the leela of Eswara


क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६॥

Thursday 16 May 2019

Shivananda Lahari - Sloka: 65


திருவடி சேவையின் பெருமை | The Glory of worshiping His holy feet 


वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५॥

Thursday 2 May 2019

Shivananda Lahari - Sloka: 64


மனமே ஈசனின் பாதுகை | Mind is the footwear of Eswara 


वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते
मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥ ६४॥