Contact Us

Name

Email *

Message *

Thursday 31 January 2019

Mahodaya Punyakalam மஹோதய புண்யகாலம்

Thiru Maraikadu (Vedaranyam) Temple, TN.

Regarding Ardhodaya Punyakalam and Mahodaya Punyakalam, it is stated as follows in the compendium of Dharma Sastra 'Smriti Muktaphalam' in 'Sradha Kandam-Uttara bhaga':

महाभारते श्रवणाश्विधनिष्ठार्द्रानागदैवतमापतेत्। 
रविवारयुतामायां व्यतीपातः स उच्यते॥ 
व्यतीपाताख्ययोगोऽयं शतार्कग्रहसन्निभः॥

If on a Sunday, Amavasya and one of the stars – Sravanam, Asvini, Avittam, Thiruvadirai or Ayilyam, occurs, then it is called 'Vyatipatam'. This Vyatipata yogam is equal to a hundred Surya grahanas in merit.

Friday 18 January 2019

Shivananda Lahari - Sloka: 57


புண்ணியச்  செயல்களின் பயன் | The benefit of meritorious deeds


नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षनीयोऽस्म्यहम् ॥ ५७॥

Thursday 3 January 2019

Shivananda Lahari - Sloka: 56


நடனத்தில் சிறந்த நாயகன் | The best dancer


नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे
सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६॥