Contact Us

Name

Email *

Message *

Thursday 20 February 2020

Shivananda Lahari - Sloka: 84


புத்தி என்னும் கன்னிகை | Maid of the Intellect


शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो 
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४॥

Thursday 6 February 2020

Shivananda Lahari - Sloka: 83


சிவபூஜையின் சிறப்புத்தன்மை | The speciality of Shiva Pooja


जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३॥